1
CHINMAYA BALA VIHAR PRAYERS
Guru-stotram
akhanda-mandalakaram vyaptam yena characharam
tatpadam darshitam yena tasmai shri gurave namah 1
agyana timirandhasya gyananjana shalakaya
chakshur-oonmeelitam yena tasmai shri gurave namah 2
gurur-brahma gurur-vishnu gurur-devo maheshwarah
guru-sakshat para-brahma tasmai shri gurave namah 3
sthavaram jangamam vyaptam yat kinchit sacharacharam
tatpadam darshitam yena tasmai shri gurave namah 4
chinmayam vyapi yat-sarvam trailokyam sacharacharam
tatpadam darshitam yena tasmai shri gurave namah 5
sarva-shruti shiro-ratna virajita-padambujah
vedantambuja suryo yah tasmai shri gurave namah 6
chaitanya shashwatah shanto vyomatito niranjanah
bindunaada kalatitah tasmai shri gurave namah 7
gyanshakti-samaroodhah tattwamala vibhooshitah
bhukti-mukti -pradata cha tasmai shri gurave namah 8
aneka-janma-sampraptah karma-bandha-vidahine
atma-gyana-pradanena tasmai shri gurave namah 9
shoshanam bhavsindhoshcha gyapanam saarsampadah
guroh-padodakam samyak tasmai shri gurave namah 10
na guror-adhikam tattvam na guror-adhikam tapah
tattva-gyanaat-param nasti tasmai shri gurave namah 11
mannaathah shri jagan-nathah mat-guru-shri jagad-guruhu
madatma sarva-bhutatma tasmai shri gurave namah 12
gururadi-ranadish-cha guruh-parama-daivatam
guroh-parataram nasti tasmai shri gurave namah 13
2
tvameva mata cha pita tvameva tvameva bandhushcha sakha tvameva
tvameva vidya dravinam tvameva tvameva sarvam mama-dev-deva
Bala Vihar Invocation
om saha na-vavatu, saha nou bhunaktu,
saha veeryam karavavahai, tejasvina-vadhita-mastu,
ma vidvishavahai, om shantih, shantih, shantih
vakratunda mahaakaaya soorya koti samaprabha
nirvighnam kuru me dev sarva kaaryeshu sarvada
saraswati namastubhyam varade kaama roopini
vidyarambham karishyami siddhir bhavatu me sadaa
sadashiva samaarambhaam sankaraachaarya madhyamaam
asmadachaarya paryantaam vande guru paramparaam
samasta jana kalyaane niratam karunamayam
namami chinmayam devam sadgurum brahama vidvaram
bhavaani shankarau vande shraddha vishwasa roopinau
yaabhyam vinaa na pashyanti siddha swantasthameeshwaram
vasudeva sutam devam kamsa chanoora mardanam
devaki paramanandam krishnam vande jagadgurum
ramaya rama bhadraya ramachandraya vedhase
raghunathaya nathaya sitayah pataye namah
buddhir balam yasho dhairyam nirbhayatvam arogata
ajaadyam vaakpatutvam cha hanumat smaranaat bhavet
om trayambakam yajamahe sugandhim pushtivardhanam
urvarukamiva bandhanaan mrityor muksheeya ma amrutaat
om swastiprajabhya paripalayantam, nyayena margena mahim maheeshaah
gobrahmanebhya subhamastu nityam, loka samasta sukhino bhavantu,
kale varshatu parjanyah, prithvi sasyasalini,
3
deshoyam kshobharahitah, brahmanaah santu nirbhayaah
om sarvesham swastirbhavatu, sarvesham shatir bhavatu,
sarvesham poornam bhavatu, sarvesham mangalam bhavatu,
sarve bhavantu sukhinah, sarve santu niramayaah,
sarve bhadrani pasyantu, ma kaschit dukhabhag bhavet,
om asatoma sadgamaya, tamasoma jyotirgamaya, mrityorma amrutam gamaya
om purnamadah purnamidam purnaat purnamudachyate,
purnasya purnamadaya purnamevaat avasishyate, om shantih, shantih, shantih
om sham no mitra-sham varunah, sham no bhavataryama,
sham nah indro brihaspathih, sham no vishnu-rurukramah,
namo brahmane, namaste vayo, twa-meva pratyaksham brahmasi,
twameva pratyaksham brahma vadishyami,
ritham vadishyami, satyam vadishyami, tanmamavatu, tadvaktaramavatu,
avatu maam, avatu vataaram, om shantih, shantih, shantih
Gurupaduka-stotram
anantha-samsara-samudhra-tara naukayithabhyam guru-bhaktitabhyam,
vairagya-samrajyadapoojanabhyam namo namah sri guru-padukabhyam 1
kavithva-varashi-nishakarabhyam dourbhagya-davambuda-malikabhyam
dhoorikruthanamra-vipathatibhyam, namo namah sri guru-padukabhyam 2
natha yayoh sripatitam samiyuh kadachidapyasu daridravaryah
mookascha vachaspatitam hi tabhyam namo namah sri guru-padukabhyam 3
naleeka-neekasa-padahritabhyam nana vimohadi-nivarikabhyam
namajjanabheeshta-tati-pradabhyam namo namah sri guru-padukabhyam 4
nrupali-moulee-braja-ratna-kanthi saridvi-rajajjha-shakanya-kabhyam
nrupadvadabhyam nata-loka-pankhthe namo namah sri guru-padukabhyam 5
papandhakaraarka-paramparabhyam tapathryaheendra-khageswarabhyam
jadyabdhi-samsoshana-vadavabhyam namo namah sri guru-padukabhyam 6
shamadhi-shatka-prada-vaibhavabhyam Samadhi-daana-vratha-deekshitabhyam
ramadhavanghri-sthira-bhaktitabhyam namo namah sri guru-padukabhyam 7
4
swarcha-paranam-akhileshtatabhyam swaha-sahayaksha-durndarabhyam
swantaccha-bhaava-prada-pujanabhyam namo namah sri guru-padukabhyam 8
kaamadhi-sarpa-vraja-gaarudabhyam viveka-vairagya-nidhi-pradabhyam
bodha-pradabhyam druta-mokshatabhyam namo namah sri guru-padukabhyam 9
Sri Tapovana-Satkam
vyaptam jagadyena cidatmabhaavaad rajjva yatahirhi caracaram yat
sannyasya sarvam ca sadaatma bhaave swayam samastam ca babhoova yastu
nihsanga-nirmukti-padam prapadya brahmaatama-bhavena viraajito yah
sri-soumya-kaasisa-mahesvaraaya tasmai namah swami-tapovanaaya 1
akhanda-bhaavah sivaroopa-tattvah chiti-svabhaavah paramaatma-satyah
satyasya satyah sudhiyaiva gamyah parah pradhanaat paramesvaro yah
aadyant-hino nirapeksa-diptih svatah svarupena viphullito yah
sri-soumya-kaasisa-mahesvaraaya tasmai namah swami-tapovanaaya 2
mantunna shakyo manasa kadaacid vaktum na kenaapi tatha na vacaa
boddhum ca buddhyapi tatha na sakyo buddhyaadi-saaksi khalu kevalo yah
sarvendriyatita-padasthitopi sarvendriya-prerayitaa paro yah
sri-soumya-kaasisa-mahesvaraaya tasmai namah swami-tapovanaaya 3
suddhati-suddham ca sadaa prabuddhah visvesvaro visvaparah prasannah
vyapi parabrahmani modamaanah vedananta-saarah sudhiyaam saranyah
eko vashi sarva bhutadhivaasah sarvaadhipah sarva-jivaatmako yah
sri-soumya-kaasisa-mahesvaraaya tasmai namah swami-tapovanaaya 4
asabdam-asparasam-arupavac-ca tathaarasam nityam-agandhavac-ca
niranjanan nitya-niriham-ekam buddheh param nirguna-saddhruvam ca
guhyam gabhiram gaganopamam yam pasyanti nirdhuta-malaa yatindraah
sri-soumya-kaasisa-mahesvaraaya tasmai namah swami-tapovanaaya 5
tejomayam divyam-ameya-saktim sanaatanam saantam-anaamayam ca
advaitam-aascaryam-acintya-rupam paraatparam nityam-anantam-aadyam
jnaana-prakaasena visuddha-sattvah yam pasyati svaatmani cintyamaanam
sri-soumya-kaasisa-mahesvaraaya tasmai namah swami-tapovanaaya 6
5
Bhagavad Gita chapter 16
Om śrī paramātmane nama. atha oaśo'dhyāya.
daivāsurasampadvibhāgayoga
śrībhagavānuvāca
abhaya sattvasaśuddhi jñānayogavyavasthiti
dāna damaśca yajñaśca svādhyāyastapa ārjavam 01
ahisā satyamakrodha tyāga śāntirapaiśunam
dayā bhūtevaloluptvam mārdava hrīracāpalam 02
teja kamā dhti śaucam adroho nātimānitā
bhavanti sampada daivīm abhijātasya bhārata 03
dambho darpo'bhimānaśca krodha pāruyameva ca
ajñāna cābhijātasya pārtha sampadamāsurīm 04
daivī sampadvimokāya nibandhāyāsurī matā
mā śuca sampada daivīm abhijāto'si pāṇḍava 05
dvau bhūtasargau loke'smin daiva āsura eva ca
daivo vistaraśa prokta āsura pārtha me śṛṇu 06
pravtti ca nivtti ca janā na vidurāsurā
na śauca nāpi cācāra na satya teu vidyate 07
asatyamapratiṣṭha te jagadāhuranīśvaram
aparasparasambhūtam kimanyatkāmahaitukam 08
etā dṛṣṭimavaṣṭabhya naṣṭātmāno'lpabuddhaya
prabhavantyugrakarmāa kayāya jagato'hitā 09
kāmamāśritya dupūram dambhamānamadānvitā
mohādghītvāsadgrāhān pravartante'śucivratā 10
cintāmaparimeyā ca pralayāntāmupāśritā
kāmopabhogaparamā etāvaditi niścitā 11
āśāpāśaśatairbaddhā kāmakrodhaparāyaā
īhante kāmabhogārtham anyāyenārthasañcayān 12
6
idamadya mayā labdham ima prāpsye manoratham
idamastīdamapi me bhaviyati punardhanam 13
asau mayā hata śatru haniye cāparānapi
īśvaro'hamaha bhogī siddho'ha balavānsukhī 14
āhyo'bhijanavānasmi ko'nyo'sti sadśo mayā
yakye dāsyāmi modiye ityajñānavimohitā 15
anekacittavibhrāntā mohajālasamāvtā
prasaktā kāmabhogeu patanti narake'śucau 16
ātmasabhāvitā stabdhā dhanamānamadānvitā
yajante nāmayajñaiste dambhenāvidhipūrvakam 17
ahakāra bala darpam kāma krodha ca saśritā
māmātmaparadeheu pradvianto'bhyasūyakā 18
tānaha dviata krūrān sasāreu narādhamān
kipāmyajasramaśubhān āsurīveva yoniu 19
āsurī yonimāpannā mūhā janmani janmani
māmaprāpyaiva kaunteya tato yāntyadhamā gatim 20
trividha narakasyedam dvāra nāśanamātmana
kāma krodhastathā lobha tasmādetattraya tyajet 21
etairvimukta kaunteya tamodvāraistribhirnara
ācaratyātmana śreya tato yāti parā gatim 22
ya śāstravidhimutsjya vartate kāmakārata
na sa siddhimavāpnoti na sukha na parā gatim 23
tasmācchāstra pramāa te kāryākāryavyavasthitau
jñātvā śāstravidhānoktam karma kartumihārhasi 24
Om tat sat
iti śrīmad bhagavad gītāsu upaniatsu brahmavidyāyā yogaśāstre
śrīkṛṣṇārjunasavāde daivāsurasampadvibhāgayogo nāma oaśo'dhyāya
7
Totakashtakam
viditakhila sastra sudha jalathe mahitopanisad-kathitarthanidhe
hrdaye kalaye vimalam caranam bhava sankara desika me saranam ||1||
O thou, the knower of all the milk-ocean of scriptures! The expounder of the topics of great upanisadic
treasure-trove! On thy faultless feet I meditate in my heart. Be thou my refuge o master, Sankara
karuna-varunalaya palaya maam bhvasagara-dukha-viduna-hrdam
rachayakhila-darshana-thatvavidam bhava sankara desika me saranam ||2||
O the ocean of compassion! Save me whose heart is tormented by the misery of the sea of birth! Make
me understand the truths of all the schools of philosophy! Be thou my refuge o master, Sankara
bhavata janata suhita bhavita nijabodha-vicharana-charumate
kalayeshvara-jiva-viveka-vidam bhava sankara desika me saranam ||3||
By Thee, the masses have been made happy. O thou who hast a noble intellect skilled in the inquiry
into self-knowledge! Enable me to understand the wisdom relating to god and the soul. Be thou my
refuge o master, Sankara
bhava eva bhavaaniti me nitaraam samajayata chetasi kautukita
mama varaya mohamahajaladhim bhava sankara desika me saranam ||4||
Knowing that thou art verily the supreme lord, there arises overwhelming bliss in my heart. Protect me
from the vast ocean of delusion. Be thou my refuge o master, Sankara
sukrte-dhikrete bahudha bhavato bhavita samadarshana-lalasata
atideenamimam paripalaya mam bhava sankara desika me saranam ||5||
Desire for the insight into unity through thee will spring only when virtuous deeds are performed in
abundance and in various directions. Protect this extremely helpless person. Be thou my refuge o
master, Sankara
jagateemavitum kalitakritayo vicharanti mahaa-maha-saschalatah
ahimamchurivatra vibhasi guro bhava sankara desika me saranam ||6||
Oh teacher! For saving the world, the great assume various forms and wander in disguise. Of them,
thou shines like the sun. Be thou my refuge o master, Sankara
gurupungava pungavaketana te samatamayatam na hi ko’pi sudheeh
saranagata-vatsala tattvanidhe bhava sankara desika me saranam ||7||
8
O the best of the teachers! The supreme lord having the bull as banner! None of the wise is equal to
thee! Thou who art compassionate to those who have taken refuge! The treasure trove of truth! Be thou
my refuge o master, Sankara
vidita na maya vishadaikakala na cha kinchana kanchanamasti guro
drutameva vidhehi krupaam sahajaam bhava sankara desika me saranam ||8||
Not even a single branch of knowledge has been understood by me correctly. Not even the least
wealth do I possess, o teacher. Bestow on me quickly thy natural grace. Be thou my refuge o master,
Sankara
Janmadina song (Happy Birthday song)
janma-dinam idam, ayi priya sakhe shantanotu te, sarvadâ mudam
prârthayâmahe, bhava shatâyushi îshvaras-sadâ, tvâm cha rakshatu
punya karmanâ, kîrtim arjaya jîvanam tava, bhavatu sârthakam
O dear friend! May this birthday bring auspiciousness and joy to you forever! Indeed, we all pray for
your long life. May the Lord always protect you! By noble deeds, may you attain fame, and may your
life be fulfilled!
Shrī Chinmaya Ārati
ārati shrī chinmaya sadguru kī, divya-rūpa mūrati karuņā kī ārati sadguru kī
charaņo mein unake shānti samāye, sharaņāgata kī bhrānti mitāye
pāpa tāpa santāpa haraņa kī, ārati shrī chinmaya sadguru kī ārati sadguru kī
veda upanishada gītā ko gāyā, dharma sanātana phira se jagāyā
shuddha-nīti prītī shankara kī, ārati shrī chinmaya sadguru kī ārati sadguru kī
siddhabāri kī tapo-bhūmi mein, nitya virāje guru humāre
bhakta hrdaya ānanda srota kī, ārati shrī chinmaya sadguru kī ārati sadguru kī
We offer prayers our Sat-Guru, Shri Swami Chinmayananda. In whom divinity and compassion are
personified. His feet are the abode of Peace. He removes the misapprehensions of those who
surrender to Him and loots away their sins, sorrows, and anxieties. He sang (gave discourses on) the
Vedas, Upanishads and Shrimad Bhagavad Gita, and rekindled the light of Sanatana Dharma. He
loved and expounded on the pristine logic of Adi Shankara’s philosophy (of Advaita Vedanta, or
“Oneness”). Our revered Gurudeva resides eternally in Siddhabari (literally, “the abode of Perfection”),
in the land of austerities (inhabited by the ancient rishis). He is the eternal source of Bliss in the hearts
of His devotees.